A 957-4 Vaidyajīvana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 957/4
Title: Vaidyajīvana
Dimensions: 27.5 x 11.5 cm x 60 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/1075
Remarks: b Lolimbarāja, w ṭīkā b Rudrabhaṭṭa; up to vilā


Reel No. A 957-4 Inventory No. 84119

Title Vaidyajīvana, Vaidyajīvanadīpikā

Author Loliṃbarāja, Rudrabhaṭṭa

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 28.5 x 11.5 cm

Folios 59

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation vai. on the verso

Place of Deposit NAK

Accession No. 6/1075

Manuscript Features

Folio number 19 has not been mentioned.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ |

natvā śivasya caraṇau tātaṃ koṇerisaṇjñitaṃ ||

vaidyajīvanakāvyasya dīpikāṃ pra(2)tanomy ahaṃ || 1 ||

graṃthakṛc chiṣṭācāraparipālanāya graṃthādau maṃgalam ācarati ||

|| prakṛtīti || (3) tat kim api anirvācyaṃ dhāma tejo nirākārarūpaṃ vaḥ yuṣmākaṃ maṃgalaṃ diśatu ||  || (fol. 1v1–3)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

prakṛtisubhagagātraṃ prītipātraṃ ramāyā

diśatu kim api dhāma śyāmalaṃ maṃgalaṃ vaḥ |

aruṇa(5)kamalalīlāṃ yasya pādau dadhāte

praṇataharajaṭālīgāṃgariṃgattaraṅgai (!) || 1 || (fol. 2r4–5)

«End of the root text:»

āyurveda⟪da⟫vidāṃ vicārasamaye dhanvaṃtariḥ kevalaṃ

sīmāmānavidāṃ divākarasudhāmbhodhitri(5)yāmāpatiḥ

uttaṃsaḥ kavitākṛtāṃ matimatāṃ bhūbhatsabhābhūṣaṇaṃ (!)

kāṃtoktyā kṛtavaidyajīva(6)nam idaṃ loliṃvarājaḥ kaviḥ || 23 || (fol.59v4–6)

«End of the commentary:»

āyurvedavidā(7)m iti || kāṃtoktyā ratnakaloktyā vaidyajīvanam atkṛtaḥ (!) kiṃbhūta. āyurvedavidāṃ vicārasamaye dhanva(8)tariḥ | āyurvedalakṣaṇaṃ carake |

hitāhitaṃ sukhaduḥkham āyus tasya hitāhitaṃ |

mānaṃ ca yatroktam āyurveda(9)ḥ sa ucyate |

dhanu (!) śilpaśāstraṃ tasyātam (!) iyāyatir (!) gacchati iti dhanvaṃtariḥ | kavala (!) eka (!) kiṃbhūta.(!) gānavi(60r1)dyāṃ simā (!) maryādā | punaḥ kiṃbhūtaḥ divākarasudhāṃbhodhitriyāmādhipaḥ divākaro loliṃba. kiṃbhūtaḥ | matimatāṃ (2) bhūbhṛtsabhābhūṣaṇam iti || 23 || ❁  || idānī (!) ṭīkākāraḥ svakīyavaṃśaṃ kathayati ||

yatrāṃgatā (śrā)vaka(3)parvatāc ca

godāvarī siṃdhunadena yuktā ||

tatrāsti godātaṭaramyadeśe

sakheṭakākhyaṃ nagaraṃ suramyaṃ || 1 ||

(4) ṣaṭkheṭakai (!) yuktam idaṃ hi yatra

māṇḍābhidho vaṃśakaro babhūva |

śrīrāmadevena nṛpeṇa datto

dharmādhikā(5)raś ca nibaṃdhamūlaḥ || 2 || (fol. 59v6–60r5)

...

«Colophon o the root text:»

iti divākarasutaḥloliṃbarājaviracite (!) vaidyajīvane paṃcamo vilāsaḥ | (fol.49v6)

«Colophon o the commentary:»

iti śrīmatkoṇeribhaṭtasutarudrabhaṭṭaviracitāyāṃ vaidya(8)jīvanaṭīkāyāṃ paṃcamo vilāsaḥ || 5 || samāptāv iti vaidyajīvanaṭikeyaṃ || ❁ ||

nepāla abde (9) vidhusvā‥‥paṃ māse ca kṣaudre malapakṣe jñeyaṃ | graṃthe ca bhiṣakjīvanasya ṭīkāṃ lekhāmi (!) (pūrṇāditunandanāmnāḥ) || 1 || (fol.60v7–9)

Microfilm Details

Reel No. A 957/4

Date of Filming 21-10-1984

Exposures 63

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 06-01-2006

Bibliography