A 957-4 Vaidyajīvana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 957/4
Title: Vaidyajīvana
Dimensions: 27.5 x 11.5 cm x 60 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 6/1075
Remarks: b Lolimbarāja, w ṭīkā b Rudrabhaṭṭa; up to vilā
Reel No. A 957-4 Inventory No. 84119
Title Vaidyajīvana, Vaidyajīvanadīpikā
Author Loliṃbarāja, Rudrabhaṭṭa
Subject Āyurveda
Language Sanskrit
Text Features
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 28.5 x 11.5 cm
Folios 59
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation vai. jī on the verso
Place of Deposit NAK
Accession No. 6/1075
Manuscript Features
Folio number 19 has not been mentioned.
Excerpts
«Beginning of the root text:»
śrīgaṇeśāya namaḥ |
natvā śivasya caraṇau tātaṃ koṇerisaṇjñitaṃ ||
vaidyajīvanakāvyasya dīpikāṃ pra(2)tanomy ahaṃ || 1 ||
graṃthakṛc chiṣṭācāraparipālanāya graṃthādau maṃgalam ācarati ||
|| prakṛtīti || (3) tat kim api anirvācyaṃ dhāma tejo nirākārarūpaṃ vaḥ yuṣmākaṃ maṃgalaṃ diśatu || || (fol. 1v1–3)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ ||
prakṛtisubhagagātraṃ prītipātraṃ ramāyā
diśatu kim api dhāma śyāmalaṃ maṃgalaṃ vaḥ |
aruṇa(5)kamalalīlāṃ yasya pādau dadhāte
praṇataharajaṭālīgāṃgariṃgattaraṅgai (!) || 1 || (fol. 2r4–5)
«End of the root text:»
āyurveda⟪da⟫vidāṃ vicārasamaye dhanvaṃtariḥ kevalaṃ
sīmāmānavidāṃ divākarasudhāmbhodhitri(5)yāmāpatiḥ
uttaṃsaḥ kavitākṛtāṃ matimatāṃ bhūbhatsabhābhūṣaṇaṃ (!)
kāṃtoktyā kṛtavaidyajīva(6)nam idaṃ loliṃvarājaḥ kaviḥ || 23 || (fol.59v4–6)
«End of the commentary:»
āyurvedavidā(7)m iti || kāṃtoktyā ratnakaloktyā vaidyajīvanam atkṛtaḥ (!) kiṃbhūta. āyurvedavidāṃ vicārasamaye dhanva(8)tariḥ | āyurvedalakṣaṇaṃ carake |
hitāhitaṃ sukhaduḥkham āyus tasya hitāhitaṃ |
mānaṃ ca yatroktam āyurveda(9)ḥ sa ucyate |
dhanu (!) śilpaśāstraṃ tasyātam (!) iyāyatir (!) gacchati iti dhanvaṃtariḥ | kavala (!) eka (!) kiṃbhūta.(!) gānavi(60r1)dyāṃ simā (!) maryādā | punaḥ kiṃbhūtaḥ divākarasudhāṃbhodhitriyāmādhipaḥ divākaro loliṃba. kiṃbhūtaḥ | matimatāṃ (2) bhūbhṛtsabhābhūṣaṇam iti || 23 || ❁ || idānī (!) ṭīkākāraḥ svakīyavaṃśaṃ kathayati ||
yatrāṃgatā (śrā)vaka(3)parvatāc ca
godāvarī siṃdhunadena yuktā ||
tatrāsti godātaṭaramyadeśe
sakheṭakākhyaṃ nagaraṃ suramyaṃ || 1 ||
(4) ṣaṭkheṭakai (!) yuktam idaṃ hi yatra
māṇḍābhidho vaṃśakaro babhūva |
śrīrāmadevena nṛpeṇa datto
dharmādhikā(5)raś ca nibaṃdhamūlaḥ || 2 || (fol. 59v6–60r5)
...
«Colophon o the root text:»
iti divākarasutaḥloliṃbarājaviracite (!) vaidyajīvane paṃcamo vilāsaḥ | (fol.49v6)
«Colophon o the commentary:»
iti śrīmatkoṇeribhaṭtasutarudrabhaṭṭaviracitāyāṃ vaidya(8)jīvanaṭīkāyāṃ paṃcamo vilāsaḥ || 5 || samāptāv iti vaidyajīvanaṭikeyaṃ || ❁ ||
nepāla abde (9) vidhusvā‥‥paṃ māse ca kṣaudre malapakṣe jñeyaṃ | graṃthe ca bhiṣakjīvanasya ṭīkāṃ lekhāmi (!) (pūrṇāditunandanāmnāḥ) || 1 || (fol.60v7–9)
Microfilm Details
Reel No. A 957/4
Date of Filming 21-10-1984
Exposures 63
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/SG
Date 06-01-2006
Bibliography